Original

सुमुखो दुर्मुखश्चात्र वेगदर्शी च वानरः ।मृत्युर्वानररूपेण नूनं सृष्टः स्वयम्भुवा ॥ २३ ॥

Segmented

सुमुखो दुर्मुखः च अत्र वेगदर्शी च वानरः मृत्युः वानर-रूपेण नूनम् सृष्टः स्वयम्भुवा

Analysis

Word Lemma Parse
सुमुखो सुमुख pos=n,g=m,c=1,n=s
दुर्मुखः दुर्मुख pos=n,g=m,c=1,n=s
pos=i
अत्र अत्र pos=i
वेगदर्शी वेगदर्शिन् pos=n,g=m,c=1,n=s
pos=i
वानरः वानर pos=n,g=m,c=1,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
वानर वानर pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
नूनम् नूनम् pos=i
सृष्टः सृज् pos=va,g=m,c=1,n=s,f=part
स्वयम्भुवा स्वयम्भु pos=n,g=m,c=3,n=s