Original

सुषेणश्चापि धर्मात्मा पुत्रो धर्मस्य वीर्यवान् ।सौम्यः सोमात्मजश्चात्र राजन्दधिमुखः कपिः ॥ २२ ॥

Segmented

सुषेणः च अपि धर्म-आत्मा पुत्रो धर्मस्य वीर्यवान् सौम्यः सोम-आत्मजः च अत्र राजन् दधिमुखः कपिः

Analysis

Word Lemma Parse
सुषेणः सुषेण pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
सौम्यः सौम्य pos=a,g=m,c=1,n=s
सोम सोम pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
pos=i
अत्र अत्र pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
दधिमुखः दधिमुख pos=n,g=m,c=1,n=s
कपिः कपि pos=n,g=m,c=1,n=s