Original

गद्गदस्यैव पुत्रोऽन्यो गुरुपुत्रः शतक्रतोः ।कदनं यस्य पुत्रेण कृतमेकेन रक्षसाम् ॥ २१ ॥

Segmented

गद्गदस्य एव पुत्रो ऽन्यो गुरु-पुत्रः शतक्रतोः कदनम् यस्य पुत्रेण कृतम् एकेन रक्षसाम्

Analysis

Word Lemma Parse
गद्गदस्य गद्गद pos=a,g=m,c=6,n=s
एव एव pos=i
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽन्यो अन्य pos=n,g=m,c=1,n=s
गुरु गुरु pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
शतक्रतोः शतक्रतु pos=n,g=m,c=6,n=s
कदनम् कदन pos=n,g=n,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
एकेन एक pos=n,g=m,c=3,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p