Original

अथर्क्षरजसः पुत्रो युधि राजन्सुदुर्जयः ।गद्गदस्याथ पुत्रोऽत्र जाम्बवानिति विश्रुतः ॥ २० ॥

Segmented

अथ ऋक्षरजस् पुत्रो युधि राजन् सु दुर्जयः गद्गदस्य अथ पुत्रो ऽत्र जाम्बवान् इति विश्रुतः

Analysis

Word Lemma Parse
अथ अथ pos=i
ऋक्षरजस् ऋक्षरजस् pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सु सु pos=i
दुर्जयः दुर्जय pos=a,g=m,c=1,n=s
गद्गदस्य गद्गद pos=a,g=m,c=6,n=s
अथ अथ pos=i
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽत्र अत्र pos=i
जाम्बवान् जाम्बवन्त् pos=n,g=m,c=1,n=s
इति इति pos=i
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part