Original

अथैवमुक्तः शार्दूलो रावणेनोत्तमश्चरः ।इदं वचनमारेभे वक्तुं रावणसंनिधौ ॥ १९ ॥

Segmented

अथ एवम् उक्तः शार्दूलो रावणेन उत्तमः चरः इदम् वचनम् आरेभे वक्तुम् रावण-संनिधौ

Analysis

Word Lemma Parse
अथ अथ pos=i
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
शार्दूलो शार्दूल pos=n,g=m,c=1,n=s
रावणेन रावण pos=n,g=m,c=3,n=s
उत्तमः उत्तम pos=a,g=m,c=1,n=s
चरः चर pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
आरेभे आरभ् pos=v,p=3,n=s,l=lit
वक्तुम् वच् pos=vi
रावण रावण pos=n,comp=y
संनिधौ संनिधि pos=n,g=m,c=7,n=s