Original

कीदृशाः किंप्रभावाश्च वानरा ये दुरासदाः ।कस्य पुत्राश्च पौत्राश्च तत्त्वमाख्याहि राक्षस ॥ १७ ॥

Segmented

कीदृशाः किम्प्रभावाः च वानरा ये दुरासदाः कस्य पुत्राः च पौत्राः च तत् त्वम् आख्याहि राक्षस

Analysis

Word Lemma Parse
कीदृशाः कीदृश pos=a,g=m,c=1,n=p
किम्प्रभावाः किम्प्रभाव pos=a,g=m,c=1,n=p
pos=i
वानरा वानर pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
दुरासदाः दुरासद pos=a,g=m,c=1,n=p
कस्य pos=n,g=m,c=6,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
पौत्राः पौत्र pos=n,g=m,c=1,n=p
pos=i
तत् तद् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आख्याहि आख्या pos=v,p=2,n=s,l=lot
राक्षस राक्षस pos=n,g=m,c=8,n=s