Original

एवमुक्त्वा महातेजा रावणः पुनरब्रवीत् ।चारिता भवता सेना केऽत्र शूराः प्लवंगमाः ॥ १६ ॥

Segmented

एवम् उक्त्वा महा-तेजाः रावणः पुनः अब्रवीत् चारिता भवता सेना के ऽत्र शूराः प्लवंगमाः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
रावणः रावण pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
चारिता चारय् pos=va,g=f,c=1,n=s,f=part
भवता भवत् pos=a,g=m,c=3,n=s
सेना सेना pos=n,g=f,c=1,n=s
के pos=n,g=m,c=1,n=p
ऽत्र अत्र pos=i
शूराः शूर pos=n,g=m,c=1,n=p
प्लवंगमाः प्लवंगम pos=n,g=m,c=1,n=p