Original

यदि मां प्रतियुध्येरन्देवगन्धर्वदानवाः ।नैव सीतां प्रदास्यामि सर्वलोकभयादपि ॥ १५ ॥

Segmented

यदि माम् प्रतियुध्येरन् देव-गन्धर्व-दानवाः न एव सीताम् प्रदास्यामि सर्व-लोक-भयात् अपि

Analysis

Word Lemma Parse
यदि यदि pos=i
माम् मद् pos=n,g=,c=2,n=s
प्रतियुध्येरन् प्रतियुध् pos=v,p=3,n=p,l=vidhilin
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
दानवाः दानव pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
सीताम् सीता pos=n,g=f,c=2,n=s
प्रदास्यामि प्रदा pos=v,p=1,n=s,l=lrt
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
अपि अपि pos=i