Original

मनसा संततापाथ तच्छ्रुत्वा राक्षसाधिपः ।शार्दूलस्य महद्वाक्यमथोवाच स रावणः ॥ १४ ॥

Segmented

मनसा संतताप अथ तत् श्रुत्वा राक्षस-अधिपः शार्दूलस्य महद् वाक्यम् अथ उवाच स रावणः

Analysis

Word Lemma Parse
मनसा मनस् pos=n,g=n,c=3,n=s
संतताप संतप् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राक्षस राक्षस pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
शार्दूलस्य शार्दूल pos=n,g=m,c=6,n=s
महद् महत् pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अथ अथ pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
रावणः रावण pos=n,g=m,c=1,n=s