Original

गरुडव्यूहमास्थाय सर्वतो हरिभिर्वृतः ।मां विसृज्य महातेजा लङ्कामेवाभिवर्तते ॥ १२ ॥

Segmented

गरुड-व्यूहम् आस्थाय सर्वतो हरिभिः वृतः माम् विसृज्य महा-तेजाः लङ्काम् एव अभिवर्तते

Analysis

Word Lemma Parse
गरुड गरुड pos=n,comp=y
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
सर्वतो सर्वतस् pos=i
हरिभिः हरि pos=n,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
विसृज्य विसृज् pos=vi
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
एव एव pos=i
अभिवर्तते अभिवृत् pos=v,p=3,n=s,l=lat