Original

एष शैलैः शिलाभिश्च पूरयित्वा महार्णवम् ।द्वारमाश्रित्य लङ्काया रामस्तिष्ठति सायुधः ॥ ११ ॥

Segmented

एष शैलैः शिलाभिः च पूरयित्वा महा-अर्णवम् द्वारम् आश्रित्य लङ्काया रामः तिष्ठति स आयुधः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
शैलैः शैल pos=n,g=m,c=3,n=p
शिलाभिः शिला pos=n,g=f,c=3,n=p
pos=i
पूरयित्वा पूरय् pos=vi
महा महत् pos=a,comp=y
अर्णवम् अर्णव pos=n,g=m,c=2,n=s
द्वारम् द्वार pos=n,g=n,c=2,n=s
आश्रित्य आश्रि pos=vi
लङ्काया लङ्का pos=n,g=f,c=6,n=s
रामः राम pos=n,g=m,c=1,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
pos=i
आयुधः आयुध pos=n,g=m,c=1,n=s