Original

ततस्तमक्षोभ्य बलं लङ्काधिपतये चराः ।सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् ॥ १ ॥

Segmented

ततस् तम् अक्षोभ्य-बलम् लङ्काधिपतये चराः सुवेले राघवम् शैले निविष्टम् प्रत्यवेदयन्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
अक्षोभ्य अक्षोभ्य pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
लङ्काधिपतये लङ्काधिपति pos=n,g=m,c=4,n=s
चराः चर pos=n,g=m,c=1,n=p
सुवेले सुवेल pos=n,g=m,c=7,n=s
राघवम् राघव pos=n,g=m,c=2,n=s
शैले शैल pos=n,g=m,c=7,n=s
निविष्टम् निविश् pos=va,g=m,c=2,n=s,f=part
प्रत्यवेदयन् प्रतिवेदय् pos=v,p=3,n=p,l=lan