Original

किं नु मृत्योर्भयं नास्ति मां वक्तुं परुषं वचः ।यस्य मे शासतो जिह्वा प्रयच्छति शुभाशुभम् ॥ ९ ॥

Segmented

किम् नु मृत्योः भयम् न अस्ति माम् वक्तुम् परुषम् वचः यस्य मे शासतो जिह्वा प्रयच्छति शुभ-अशुभम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
मृत्योः मृत्यु pos=n,g=m,c=6,n=s
भयम् भय pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
वक्तुम् वच् pos=vi
परुषम् परुष pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
यस्य यद् pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
शासतो शास् pos=va,g=m,c=6,n=s,f=part
जिह्वा जिह्वा pos=n,g=f,c=1,n=s
प्रयच्छति प्रयम् pos=v,p=3,n=s,l=lat
शुभ शुभ pos=n,comp=y
अशुभम् अशुभ pos=n,g=n,c=2,n=s