Original

रिपूणां प्रतिकूलानां युद्धार्थमभिवर्तताम् ।उभाभ्यां सदृशं नाम वक्तुमप्रस्तवे स्तवम् ॥ ६ ॥

Segmented

रिपूणाम् प्रतिकूलानाम् युद्ध-अर्थम् अभिवर्तताम् उभाभ्याम् सदृशम् नाम वक्तुम् अप्रस्तवे स्तवम्

Analysis

Word Lemma Parse
रिपूणाम् रिपु pos=n,g=m,c=6,n=p
प्रतिकूलानाम् प्रतिकूल pos=a,g=m,c=6,n=p
युद्ध युद्ध pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अभिवर्तताम् अभिवृत् pos=va,g=m,c=6,n=p,f=part
उभाभ्याम् उभ् pos=n,g=m,c=3,n=d
सदृशम् सदृश pos=a,g=n,c=1,n=s
नाम नामन् pos=n,g=n,c=1,n=s
वक्तुम् वच् pos=vi
अप्रस्तवे अप्रस्तव pos=n,g=m,c=7,n=s
स्तवम् स्तव pos=n,g=m,c=2,n=s