Original

अधोमुखौ तौ प्रणतावब्रवीच्छुकसारणौ ।रोषगद्गदया वाचा संरब्धः परुषं वचः ॥ ४ ॥

Segmented

अधोमुखौ तौ प्रणतौ अब्रवीत् शुक-सारणौ रोष-गद्गदया वाचा संरब्धः परुषम् वचः

Analysis

Word Lemma Parse
अधोमुखौ अधोमुख pos=a,g=m,c=2,n=d
तौ तद् pos=n,g=m,c=2,n=d
प्रणतौ प्रणम् pos=va,g=m,c=2,n=d,f=part
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
शुक शुक pos=n,comp=y
सारणौ सारण pos=n,g=m,c=2,n=d
रोष रोष pos=n,comp=y
गद्गदया गद्गद pos=a,g=f,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
संरब्धः संरभ् pos=va,g=m,c=1,n=s,f=part
परुषम् परुष pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s