Original

किंचिदाविग्नहृदयो जातक्रोधश्च रावणः ।भर्त्सयामास तौ वीरौ कथान्ते शुकसारणौ ॥ ३ ॥

Segmented

किंचिद् आविज्-हृदयः जात-क्रोधः च रावणः भर्त्सयामास तौ वीरौ कथा-अन्ते शुक-सारणौ

Analysis

Word Lemma Parse
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
आविज् आविज् pos=va,comp=y,f=part
हृदयः हृदय pos=n,g=m,c=1,n=s
जात जन् pos=va,comp=y,f=part
क्रोधः क्रोध pos=n,g=m,c=1,n=s
pos=i
रावणः रावण pos=n,g=m,c=1,n=s
भर्त्सयामास भर्त्सय् pos=v,p=3,n=s,l=lit
तौ तद् pos=n,g=m,c=2,n=d
वीरौ वीर pos=n,g=m,c=2,n=d
कथा कथा pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
शुक शुक pos=n,comp=y
सारणौ सारण pos=n,g=m,c=2,n=d