Original

ततो दशग्रीवमुपस्थितास्ते चारा बहिर्नित्यचरा निशाचराः ।गिरेः सुवेलस्य समीपवासिनं न्यवेदयन्भीमबलं महाबलाः ॥ २४ ॥

Segmented

ततो दशग्रीवम् उपस्थिताः ते चारा बहिस् नित्य-चराः निशाचराः गिरेः सुवेलस्य समीप-वासिनम् न्यवेदयन् भीम-बलम् महा-बलाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
दशग्रीवम् दशग्रीव pos=n,g=m,c=2,n=s
उपस्थिताः उपस्था pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
चारा चार pos=n,g=m,c=1,n=p
बहिस् बहिस् pos=i
नित्य नित्य pos=a,comp=y
चराः चर pos=a,g=m,c=1,n=p
निशाचराः निशाचर pos=n,g=m,c=1,n=p
गिरेः गिरि pos=n,g=m,c=6,n=s
सुवेलस्य सुवेल pos=n,g=m,c=6,n=s
समीप समीप pos=n,comp=y
वासिनम् वासिन् pos=a,g=m,c=2,n=s
न्यवेदयन् निवेदय् pos=v,p=3,n=p,l=lan
भीम भीम pos=n,comp=y
बलम् बल pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p