Original

वानरैरर्दितास्ते तु विक्रान्तैर्लघुविक्रमैः ।पुनर्लङ्कामनुप्राप्ताः श्वसन्तो नष्टचेतसः ॥ २३ ॥

Segmented

वानरैः अर्दिताः ते तु विक्रान्तैः लघु-विक्रमैः पुनः लङ्काम् अनुप्राप्ताः श्वसन्तो नष्ट-चेतसः

Analysis

Word Lemma Parse
वानरैः वानर pos=n,g=m,c=3,n=p
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
विक्रान्तैः विक्रम् pos=va,g=m,c=3,n=p,f=part
लघु लघु pos=a,comp=y
विक्रमैः विक्रम pos=n,g=m,c=3,n=p
पुनः पुनर् pos=i
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
अनुप्राप्ताः अनुप्राप् pos=va,g=m,c=1,n=p,f=part
श्वसन्तो श्वस् pos=va,g=m,c=1,n=p,f=part
नष्ट नश् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=1,n=p