Original

ते तु धर्मात्मना दृष्टा राक्षसेन्द्रेण राक्षसाः ।विभीषणेन तत्रस्था निगृहीता यदृच्छया ॥ २२ ॥

Segmented

ते तु धर्म-आत्मना दृष्टा राक्षस-इन्द्रेण राक्षसाः विभीषणेन तत्रस्था निगृहीता यदृच्छया

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
धर्म धर्म pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
राक्षस राक्षस pos=n,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
विभीषणेन विभीषण pos=n,g=m,c=3,n=s
तत्रस्था तत्रस्थ pos=a,g=m,c=1,n=p
निगृहीता निग्रह् pos=va,g=m,c=1,n=p,f=part
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s