Original

ते सुवेलस्य शैलस्य समीपे रामलक्ष्मणौ ।प्रच्छन्ना ददृशुर्गत्वा ससुग्रीवविभीषणौ ॥ २१ ॥

Segmented

ते सुवेलस्य शैलस्य समीपे राम-लक्ष्मणौ प्रच्छन्ना ददृशुः गत्वा स सुग्रीव-विभीषणौ

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
सुवेलस्य सुवेल pos=n,g=m,c=6,n=s
शैलस्य शैल pos=n,g=m,c=6,n=s
समीपे समीप pos=n,g=n,c=7,n=s
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=2,n=d
प्रच्छन्ना प्रच्छद् pos=va,g=m,c=1,n=p,f=part
ददृशुः दृश् pos=v,p=3,n=p,l=lit
गत्वा गम् pos=vi
pos=i
सुग्रीव सुग्रीव pos=n,comp=y
विभीषणौ विभीषण pos=n,g=m,c=2,n=d