Original

चारास्तु ते तथेत्युक्त्वा प्रहृष्टा राक्षसेश्वरम् ।कृत्वा प्रदक्षिणं जग्मुर्यत्र रामः सलक्ष्मणः ॥ २० ॥

Segmented

चाराः तु ते तथा इति उक्त्वा प्रहृष्टा राक्षसेश्वरम् कृत्वा प्रदक्षिणम् जग्मुः यत्र रामः स लक्ष्मणः

Analysis

Word Lemma Parse
चाराः चार pos=n,g=m,c=1,n=p
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
प्रहृष्टा प्रहृष् pos=va,g=m,c=1,n=p,f=part
राक्षसेश्वरम् राक्षसेश्वर pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
यत्र यत्र pos=i
रामः राम pos=n,g=m,c=1,n=s
pos=i
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s