Original

लक्ष्मणं च महावीर्यं भुजं रामस्य दक्षिणम् ।सर्ववानरराजं च सुग्रीवं भीमविक्रमम् ॥ २ ॥

Segmented

लक्ष्मणम् च महा-वीर्यम् भुजम् रामस्य दक्षिणम् सर्व-वानर-राजम् च सुग्रीवम् भीम-विक्रमम्

Analysis

Word Lemma Parse
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
वीर्यम् वीर्य pos=n,g=m,c=2,n=s
भुजम् भुज pos=n,g=m,c=2,n=s
रामस्य राम pos=n,g=m,c=6,n=s
दक्षिणम् दक्षिण pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
वानर वानर pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
pos=i
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
भीम भीम pos=a,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s