Original

चारेण विदितः शत्रुः पण्डितैर्वसुधाधिपैः ।युद्धे स्वल्पेन यत्नेन समासाद्य निरस्यते ॥ १९ ॥

Segmented

चारेण विदितः शत्रुः पण्डितैः वसुधा-अधिपैः युद्धे सु अल्पेन यत्नेन समासाद्य निरस्यते

Analysis

Word Lemma Parse
चारेण चार pos=n,g=m,c=3,n=s
विदितः विद् pos=va,g=m,c=1,n=s,f=part
शत्रुः शत्रु pos=n,g=m,c=1,n=s
पण्डितैः पण्डित pos=n,g=m,c=3,n=p
वसुधा वसुधा pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=3,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
सु सु pos=i
अल्पेन अल्प pos=a,g=m,c=3,n=s
यत्नेन यत्न pos=n,g=m,c=3,n=s
समासाद्य समासादय् pos=vi
निरस्यते निरस् pos=v,p=3,n=s,l=lat