Original

कथं स्वपिति जागर्ति किमन्यच्च करिष्यति ।विज्ञाय निपुणं सर्वमागन्तव्यमशेषतः ॥ १८ ॥

Segmented

कथम् स्वपिति जागर्ति किम् अन्यत् च करिष्यति विज्ञाय निपुणम् सर्वम् आगन्तव्यम् अशेषतः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
स्वपिति स्वप् pos=v,p=3,n=s,l=lat
जागर्ति जागृ pos=v,p=3,n=s,l=lat
किम् pos=n,g=n,c=2,n=s
अन्यत् अन्य pos=n,g=n,c=2,n=s
pos=i
करिष्यति कृ pos=v,p=3,n=s,l=lrt
विज्ञाय विज्ञा pos=vi
निपुणम् निपुण pos=a,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आगन्तव्यम् आगम् pos=va,g=n,c=1,n=s,f=krtya
अशेषतः अशेषतस् pos=i