Original

इतो गच्छत रामस्य व्यवसायं परीक्षथ ।मन्त्रेष्वभ्यन्तरा येऽस्य प्रीत्या तेन समागताः ॥ १७ ॥

Segmented

इतो गच्छत रामस्य व्यवसायम् परीक्षथ मन्त्रेषु अभ्यन्तराः ये ऽस्य प्रीत्या तेन समागताः

Analysis

Word Lemma Parse
इतो इतस् pos=i
गच्छत गम् pos=v,p=2,n=p,l=lot
रामस्य राम pos=n,g=m,c=6,n=s
व्यवसायम् व्यवसाय pos=n,g=m,c=2,n=s
परीक्षथ परीक्ष् pos=v,p=2,n=p,l=lat
मन्त्रेषु मन्त्र pos=n,g=m,c=7,n=p
अभ्यन्तराः अभ्यन्तर pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
ऽस्य इदम् pos=n,g=m,c=6,n=s
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
समागताः समागम् pos=va,g=m,c=1,n=p,f=part