Original

तानब्रवीत्ततो वाक्यं रावणो राक्षसाधिपः ।चारान्प्रत्ययिकाञ्शूरान्भक्तान्विगतसाध्वसान् ॥ १६ ॥

Segmented

तान् अब्रवीत् ततो वाक्यम् रावणो राक्षस-अधिपः चारान् प्रत्ययिकाञ् शूरान् भक्तान् विगत-साध्वसान्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
रावणो रावण pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
चारान् चार pos=n,g=m,c=2,n=p
प्रत्ययिकाञ् प्रत्ययिक pos=a,g=m,c=2,n=p
शूरान् शूर pos=n,g=m,c=2,n=p
भक्तान् भक्त pos=a,g=m,c=2,n=p
विगत विगम् pos=va,comp=y,f=part
साध्वसान् साध्वस pos=n,g=m,c=2,n=p