Original

ततश्चराः संत्वरिताः प्राप्ताः पार्थिवशासनात् ।उपस्थिताः प्राञ्जलयो वर्धयित्वा जयाशिषा ॥ १५ ॥

Segmented

ततस् चराः संत्वरिताः प्राप्ताः पार्थिव-शासनात् उपस्थिताः प्राञ्जलयो वर्धयित्वा जय-आशिषा

Analysis

Word Lemma Parse
ततस् ततस् pos=i
चराः चर pos=n,g=m,c=1,n=p
संत्वरिताः संत्वर् pos=va,g=m,c=1,n=p,f=part
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
पार्थिव पार्थिव pos=n,comp=y
शासनात् शासन pos=n,g=n,c=5,n=s
उपस्थिताः उपस्था pos=va,g=m,c=1,n=p,f=part
प्राञ्जलयो प्राञ्जलि pos=a,g=m,c=1,n=p
वर्धयित्वा वर्धय् pos=vi
जय जय pos=n,comp=y
आशिषा आशिस् pos=n,g=f,c=3,n=s