Original

अब्रवीत्स दशग्रीवः समीपस्थं महोदरम् ।उपस्थापय शीघ्रं मे चारान्नीतिविशारदान् ॥ १४ ॥

Segmented

अब्रवीत् स दशग्रीवः समीप-स्थम् महोदरम् उपस्थापय शीघ्रम् मे चारान् नीति-विशारदान्

Analysis

Word Lemma Parse
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
दशग्रीवः दशग्रीव pos=n,g=m,c=1,n=s
समीप समीप pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
महोदरम् महोदर pos=n,g=m,c=2,n=s
उपस्थापय उपस्थापय् pos=v,p=2,n=s,l=lot
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
चारान् चार pos=n,g=m,c=2,n=p
नीति नीति pos=n,comp=y
विशारदान् विशारद pos=a,g=m,c=2,n=p