Original

एवमुक्तौ तु सव्रीडौ तावुभौ शुकसारणौ ।रावणं जयशब्देन प्रतिनन्द्याभिनिःसृतौ ॥ १३ ॥

Segmented

एवम् उक्तौ तु स व्रीडौ तौ उभौ शुक-सारणौ रावणम् जय-शब्देन प्रतिनन्द्य अभिनिःसृतौ

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तौ वच् pos=va,g=m,c=1,n=d,f=part
तु तु pos=i
pos=i
व्रीडौ व्रीडा pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
शुक शुक pos=n,comp=y
सारणौ सारण pos=n,g=m,c=1,n=d
रावणम् रावण pos=n,g=m,c=2,n=s
जय जय pos=n,comp=y
शब्देन शब्द pos=n,g=m,c=3,n=s
प्रतिनन्द्य प्रतिनन्द् pos=vi
अभिनिःसृतौ अभिनिःसृ pos=va,g=m,c=1,n=d,f=part