Original

अपध्वंसत गच्छध्वं संनिकर्षादितो मम ।न हि वां हन्तुमिच्छामि स्मरन्नुपकृतानि वाम् ।हतावेव कृतघ्नौ तौ मयि स्नेहपराङ्मुखौ ॥ १२ ॥

Segmented

अपध्वंसत गच्छध्वम् संनिकर्षाद् इतो मम न हि वाम् हन्तुम् इच्छामि स्मरन्न् उपकृतानि वाम् हतौ एव कृतघ्नौ तौ मयि स्नेह-पराङ्मुखौ

Analysis

Word Lemma Parse
अपध्वंसत अपध्वंस् pos=v,p=2,n=p,l=lot
गच्छध्वम् गम् pos=v,p=2,n=p,l=lot
संनिकर्षाद् संनिकर्ष pos=n,g=m,c=5,n=s
इतो इतस् pos=i
मम मद् pos=n,g=,c=6,n=s
pos=i
हि हि pos=i
वाम् त्वद् pos=n,g=,c=2,n=d
हन्तुम् हन् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
स्मरन्न् स्मृ pos=va,g=m,c=1,n=s,f=part
उपकृतानि उपकृ pos=va,g=n,c=2,n=p,f=part
वाम् त्वद् pos=n,g=,c=6,n=d
हतौ हन् pos=va,g=m,c=1,n=d,f=part
एव एव pos=i
कृतघ्नौ कृतघ्न pos=a,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
मयि मद् pos=n,g=,c=7,n=s
स्नेह स्नेह pos=n,comp=y
पराङ्मुखौ पराङ्मुख pos=a,g=m,c=1,n=d