Original

हन्यामहमिमौ पापौ शत्रुपक्षप्रशंसकौ ।यदि पूर्वोपकारैर्मे न क्रोधो मृदुतां व्रजेत् ॥ ११ ॥

Segmented

हन्याम् अहम् इमौ पापौ शत्रु-पक्ष-प्रशंसकौ यदि पूर्व-उपकारैः मे न क्रोधो मृदु-ताम् व्रजेत्

Analysis

Word Lemma Parse
हन्याम् हन् pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
इमौ इदम् pos=n,g=m,c=2,n=d
पापौ पाप pos=a,g=m,c=2,n=d
शत्रु शत्रु pos=n,comp=y
पक्ष पक्ष pos=n,comp=y
प्रशंसकौ प्रशंसक pos=a,g=m,c=2,n=d
यदि यदि pos=i
पूर्व पूर्व pos=n,comp=y
उपकारैः उपकार pos=n,g=m,c=3,n=p
मे मद् pos=n,g=,c=6,n=s
pos=i
क्रोधो क्रोध pos=n,g=m,c=1,n=s
मृदु मृदु pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
व्रजेत् व्रज् pos=v,p=3,n=s,l=vidhilin