Original

अप्येव दहनं स्पृष्ट्वा वने तिष्ठन्ति पादपाः ।राजदोषपरामृष्टास्तिष्ठन्ते नापराधिनः ॥ १० ॥

Segmented

अपि एव दहनम् स्पृष्ट्वा वने तिष्ठन्ति पादपाः राज-दोष-परामृष्टाः तिष्ठन्ते न अपराधिन्

Analysis

Word Lemma Parse
अपि अपि pos=i
एव एव pos=i
दहनम् दहन pos=n,g=m,c=2,n=s
स्पृष्ट्वा स्पृश् pos=vi
वने वन pos=n,g=n,c=7,n=s
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
पादपाः पादप pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
दोष दोष pos=n,comp=y
परामृष्टाः परामृश् pos=va,g=m,c=1,n=p,f=part
तिष्ठन्ते स्था pos=v,p=3,n=p,l=lat
pos=i
अपराधिन् अपराधिन् pos=a,g=m,c=1,n=p