Original

शुकेन तु समाख्यातांस्तान्दृष्ट्वा हरियूथपान् ।समीपस्थं च रामस्य भ्रातरं स्वं विभीषणम् ॥ १ ॥

Segmented

शुकेन तु समाख्यातान् तान् दृष्ट्वा हरि-यूथपान् समीप-स्थम् च रामस्य भ्रातरम् स्वम् विभीषणम्

Analysis

Word Lemma Parse
शुकेन शुक pos=n,g=m,c=3,n=s
तु तु pos=i
समाख्यातान् समाख्या pos=va,g=m,c=2,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
हरि हरि pos=n,comp=y
यूथपान् यूथप pos=n,g=m,c=2,n=p
समीप समीप pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
pos=i
रामस्य राम pos=n,g=m,c=6,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
स्वम् स्व pos=a,g=m,c=2,n=s
विभीषणम् विभीषण pos=n,g=m,c=2,n=s