Original

एषां हर्षेण जानामि तर्कश्चास्मिन्दृढो मम ।विक्रमेण समानेष्ये सीतां हत्वा यथा रिपुम् ॥ ८ ॥

Segmented

एषाम् हर्षेण जानामि तर्कः च अस्मिन् दृढो मम विक्रमेण समानेष्ये सीताम् हत्वा यथा रिपुम्

Analysis

Word Lemma Parse
एषाम् इदम् pos=n,g=m,c=6,n=p
हर्षेण हर्ष pos=n,g=m,c=3,n=s
जानामि ज्ञा pos=v,p=1,n=s,l=lat
तर्कः तर्क pos=n,g=m,c=1,n=s
pos=i
अस्मिन् इदम् pos=n,g=m,c=7,n=s
दृढो दृढ pos=a,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
समानेष्ये समानी pos=v,p=1,n=s,l=lrt
सीताम् सीता pos=n,g=f,c=2,n=s
हत्वा हन् pos=vi
यथा यथा pos=i
रिपुम् रिपु pos=n,g=m,c=2,n=s