Original

इमे शूराः समर्थाश्च सर्वे नो हरियूथपाः ।त्वत्प्रियार्थं कृतोत्साहाः प्रवेष्टुमपि पावकम् ॥ ७ ॥

Segmented

इमे शूराः समर्थाः च सर्वे नो हरि-यूथपाः त्वद्-प्रिय-अर्थम् कृत-उत्साहाः प्रवेष्टुम् अपि पावकम्

Analysis

Word Lemma Parse
इमे इदम् pos=n,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
समर्थाः समर्थ pos=a,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
नो मद् pos=n,g=,c=6,n=p
हरि हरि pos=n,comp=y
यूथपाः यूथप pos=n,g=m,c=1,n=p
त्वद् त्वद् pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
कृत कृ pos=va,comp=y,f=part
उत्साहाः उत्साह pos=n,g=m,c=1,n=p
प्रवेष्टुम् प्रविश् pos=vi
अपि अपि pos=i
पावकम् पावक pos=n,g=m,c=2,n=s