Original

निरुत्साहस्य दीनस्य शोकपर्याकुलात्मनः ।सर्वार्था व्यवसीदन्ति व्यसनं चाधिगच्छति ॥ ६ ॥

Segmented

निरुत्साहस्य दीनस्य शोक-पर्याकुल-आत्मनः सर्व-अर्थाः व्यवसीदन्ति व्यसनम् च अधिगच्छति

Analysis

Word Lemma Parse
निरुत्साहस्य निरुत्साह pos=a,g=m,c=6,n=s
दीनस्य दीन pos=a,g=m,c=6,n=s
शोक शोक pos=n,comp=y
पर्याकुल पर्याकुल pos=a,comp=y
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
सर्व सर्व pos=n,comp=y
अर्थाः अर्थ pos=n,g=m,c=1,n=p
व्यवसीदन्ति व्यवसद् pos=v,p=3,n=p,l=lat
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
pos=i
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat