Original

समुद्रं लङ्घयित्वा तु महानक्रसमाकुलम् ।लङ्कामारोहयिष्यामो हनिष्यामश्च ते रिपुम् ॥ ५ ॥

Segmented

समुद्रम् लङ्घयित्वा तु महा-नक्र-समाकुलम् लङ्काम् आरोहयिष्यामो हनिष्यामः च ते रिपुम्

Analysis

Word Lemma Parse
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
लङ्घयित्वा लङ्घय् pos=vi
तु तु pos=i
महा महत् pos=a,comp=y
नक्र नक्र pos=n,comp=y
समाकुलम् समाकुल pos=a,g=m,c=2,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
आरोहयिष्यामो आरोहय् pos=v,p=1,n=p,l=lrt
हनिष्यामः हन् pos=v,p=1,n=p,l=lrt
pos=i
ते त्वद् pos=n,g=,c=6,n=s
रिपुम् रिपु pos=n,g=m,c=2,n=s