Original

धृतिमाञ्शास्त्रवित्प्राज्ञः पण्डितश्चासि राघव ।त्यजेमां पापिकां बुद्धिं कृत्वात्मेवार्थदूषणीम् ॥ ४ ॥

Segmented

धृतिमाञ् शास्त्र-विद् प्राज्ञः पण्डितः च असि राघव त्यज इमाम् पापिकाम् बुद्धिम् कृत्वा आत्मा इव अर्थ-दूषणीम्

Analysis

Word Lemma Parse
धृतिमाञ् धृतिमत् pos=a,g=m,c=1,n=s
शास्त्र शास्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
पण्डितः पण्डित pos=a,g=m,c=1,n=s
pos=i
असि अस् pos=v,p=2,n=s,l=lat
राघव राघव pos=n,g=m,c=8,n=s
त्यज त्यज् pos=v,p=2,n=s,l=lot
इमाम् इदम् pos=n,g=f,c=2,n=s
पापिकाम् पापक pos=a,g=f,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
आत्मा आत्मन् pos=n,g=m,c=1,n=s
इव इव pos=i
अर्थ अर्थ pos=n,comp=y
दूषणीम् दूषण pos=a,g=f,c=2,n=s