Original

संतापस्य च ते स्थानं न हि पश्यामि राघव ।प्रवृत्तावुपलब्धायां ज्ञाते च निलये रिपोः ॥ ३ ॥

Segmented

संतापस्य च ते स्थानम् न हि पश्यामि राघव प्रवृत्तौ उपलब्धायाम् ज्ञाते च निलये रिपोः

Analysis

Word Lemma Parse
संतापस्य संताप pos=n,g=m,c=6,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
pos=i
हि हि pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
राघव राघव pos=n,g=m,c=8,n=s
प्रवृत्तौ प्रवृत्ति pos=n,g=f,c=7,n=s
उपलब्धायाम् उपलभ् pos=va,g=f,c=7,n=s,f=part
ज्ञाते ज्ञा pos=va,g=m,c=7,n=s,f=part
pos=i
निलये निलय pos=n,g=m,c=7,n=s
रिपोः रिपु pos=n,g=m,c=6,n=s