Original

तानरीन्विधमिष्यन्ति शिलापादपवृष्टिभिः ।कथंचित्परिपश्यामस्ते वयं वरुणालयम् ॥ २० ॥

Segmented

तान् अरीन् विधमिष्यन्ति शिला-पादप-वृष्टिभिः कथंचित् परिपश्यामः ते वयम् वरुणालयम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अरीन् अरि pos=n,g=m,c=2,n=p
विधमिष्यन्ति विधम् pos=v,p=3,n=p,l=lrt
शिला शिला pos=n,comp=y
पादप पादप pos=n,comp=y
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p
कथंचित् कथंचिद् pos=i
परिपश्यामः परिपश् pos=v,p=1,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
वरुणालयम् वरुणालय pos=n,g=m,c=2,n=s