Original

किं त्वं संतप्यसे वीर यथान्यः प्राकृतस्तथा ।मैवं भूस्त्यज संतापं कृतघ्न इव सौहृदम् ॥ २ ॥

Segmented

किम् त्वम् संतप्यसे वीर यथा अन्यः प्राकृतः तथा मा एवम् भूः त्यज संतापम् कृतघ्न इव सौहृदम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
संतप्यसे संतप् pos=v,p=2,n=s,l=lat
वीर वीर pos=n,g=m,c=8,n=s
यथा यथा pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
प्राकृतः प्राकृत pos=a,g=m,c=1,n=s
तथा तथा pos=i
मा मा pos=i
एवम् एवम् pos=i
भूः भू pos=v,p=2,n=s,l=lun_unaug
त्यज त्यज् pos=v,p=2,n=s,l=lot
संतापम् संताप pos=n,g=m,c=2,n=s
कृतघ्न कृतघ्न pos=a,g=m,c=1,n=s
इव इव pos=i
सौहृदम् सौहृद pos=n,g=n,c=2,n=s