Original

सहास्माभिरिहोपेतः सूक्ष्मबुद्धिर्विचारय ।इमे हि समरे शूरा हरयः कामरूपिणः ॥ १९ ॥

Segmented

सह अस्माभिः इह उपेतः सूक्ष्म-बुद्धिः विचारय इमे हि समरे शूरा हरयः कामरूपिणः

Analysis

Word Lemma Parse
सह सह pos=i
अस्माभिः मद् pos=n,g=,c=3,n=p
इह इह pos=i
उपेतः उपे pos=va,g=m,c=1,n=s,f=part
सूक्ष्म सूक्ष्म pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
विचारय विचारय् pos=v,p=2,n=s,l=lot
इमे इदम् pos=n,g=m,c=1,n=p
हि हि pos=i
समरे समर pos=n,g=n,c=7,n=s
शूरा शूर pos=n,g=m,c=1,n=p
हरयः हरि pos=n,g=m,c=1,n=p
कामरूपिणः कामरूपिन् pos=a,g=m,c=1,n=p