Original

निश्चेष्टाः क्षत्रिया मन्दाः सर्वे चण्डस्य बिभ्यति ।लङ्गनार्थं च घोरस्य समुद्रस्य नदीपतेः ॥ १८ ॥

Segmented

निश्चेष्टाः क्षत्रिया मन्दाः सर्वे चण्डस्य बिभ्यति लङ्गन-अर्थम् च घोरस्य समुद्रस्य नदीपतेः

Analysis

Word Lemma Parse
निश्चेष्टाः निश्चेष्ट pos=a,g=m,c=1,n=p
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
मन्दाः मन्द pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
चण्डस्य चण्ड pos=a,g=m,c=6,n=s
बिभ्यति भी pos=v,p=3,n=p,l=lat
लङ्गन लङ्गन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
घोरस्य घोर pos=a,g=m,c=6,n=s
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
नदीपतेः नदीपति pos=n,g=m,c=6,n=s