Original

गृहीतधनुषो यस्ते तिष्ठेदभिमुखो रणे ।वानरेषु समासक्तं न ते कार्यं विपत्स्यते ॥ १६ ॥

Segmented

गृहीत-धनुस् यः ते तिष्ठेद् अभिमुखो रणे वानरेषु समासक्तम् न ते कार्यम् विपत्स्यते

Analysis

Word Lemma Parse
गृहीत ग्रह् pos=va,comp=y,f=part
धनुस् धनुस् pos=n,g=m,c=6,n=s
यः यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
तिष्ठेद् स्था pos=v,p=3,n=s,l=vidhilin
अभिमुखो अभिमुख pos=a,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
वानरेषु वानर pos=n,g=m,c=7,n=p
समासक्तम् समासञ्ज् pos=va,g=n,c=1,n=s,f=part
pos=i
ते त्वद् pos=n,g=,c=6,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
विपत्स्यते विपद् pos=v,p=3,n=s,l=lrt