Original

विनष्टे वा प्रनष्टे वा शोकः सर्वार्थनाशनः ।त्वं तु बुद्धिमतां श्रेष्ठः सर्वशास्त्रार्थकोविदः ॥ १४ ॥

Segmented

विनष्टे वा प्रनष्टे वा शोकः सर्व-अर्थ-नाशनः त्वम् तु बुद्धिमताम् श्रेष्ठः सर्व-शास्त्र-अर्थ-कोविदः

Analysis

Word Lemma Parse
विनष्टे विनश् pos=va,g=m,c=7,n=s,f=part
वा वा pos=i
प्रनष्टे प्रणश् pos=va,g=m,c=7,n=s,f=part
वा वा pos=i
शोकः शोक pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
नाशनः नाशन pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
बुद्धिमताम् बुद्धिमत् pos=a,g=m,c=6,n=p
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
कोविदः कोविद pos=a,g=m,c=1,n=s