Original

पुरुषस्य हि लोकेऽस्मिञ्शोकः शौर्यापकर्षणः ।यत्तु कार्यं मनुष्येण शौण्डीर्यमवलम्बता ।शूराणां हि मनुष्याणां त्वद्विधानां महात्मनाम् ॥ १३ ॥

Segmented

पुरुषस्य हि लोके ऽस्मिञ् शोकः शौर्य-अपकर्षणः यत् तु कार्यम् मनुष्येण शौण्डीर्यम् अवलम्बता शूराणाम् हि मनुष्याणाम् त्वद्विधानाम् महात्मनाम्

Analysis

Word Lemma Parse
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
हि हि pos=i
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिञ् इदम् pos=n,g=m,c=7,n=s
शोकः शोक pos=n,g=m,c=1,n=s
शौर्य शौर्य pos=n,comp=y
अपकर्षणः अपकर्षण pos=a,g=m,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
तु तु pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
मनुष्येण मनुष्य pos=n,g=m,c=3,n=s
शौण्डीर्यम् शौण्डीर्य pos=n,g=n,c=1,n=s
अवलम्बता अवलम्ब् pos=va,g=m,c=3,n=s,f=part
शूराणाम् शूर pos=n,g=m,c=6,n=p
हि हि pos=i
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
त्वद्विधानाम् त्वद्विध pos=a,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p