Original

तं तु शोकपरिद्यूनं रामं दशरथात्मजम् ।उवाच वचनं श्रीमान्सुग्रीवः शोकनाशनम् ॥ १ ॥

Segmented

तम् तु शोक-परिद्यूनम् रामम् दशरथ-आत्मजम् उवाच वचनम् श्रीमान् सुग्रीवः शोक-नाशनम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
शोक शोक pos=n,comp=y
परिद्यूनम् परिदीव् pos=va,g=m,c=2,n=s,f=part
रामम् राम pos=n,g=m,c=2,n=s
दशरथ दशरथ pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वचनम् वचन pos=n,g=n,c=2,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
शोक शोक pos=n,comp=y
नाशनम् नाशन pos=a,g=n,c=2,n=s