Original

यं तु पश्यसि तिष्ठन्तं प्रभिन्नमिव कुञ्जरम् ।यो बलात्क्षोभयेत्क्रुद्धः समुद्रमपि वानरः ॥ ९ ॥

Segmented

यम् तु पश्यसि तिष्ठन्तम् प्रभिन्नम् इव कुञ्जरम् यो बलात् क्षोभयेत् क्रुद्धः समुद्रम् अपि वानरः

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
तु तु pos=i
पश्यसि दृश् pos=v,p=2,n=s,l=lat
तिष्ठन्तम् स्था pos=va,g=m,c=2,n=s,f=part
प्रभिन्नम् प्रभिद् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
कुञ्जरम् कुञ्जर pos=n,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
बलात् बल pos=n,g=n,c=5,n=s
क्षोभयेत् क्षोभय् pos=v,p=3,n=s,l=vidhilin
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
अपि अपि pos=i
वानरः वानर pos=n,g=m,c=1,n=s