Original

यावेतावेतयोः पार्श्वे स्थितौ पर्वतसंनिभौ ।सुमुखो विमुखश्चैव मृत्युपुत्रौ पितुः समौ ॥ ८ ॥

Segmented

यौ एतौ एतयोः पार्श्वे स्थितौ पर्वत-संनिभौ सुमुखो विमुखः च एव मृत्यु-पुत्रौ पितुः समौ

Analysis

Word Lemma Parse
यौ यद् pos=n,g=m,c=1,n=d
एतौ एतद् pos=n,g=m,c=1,n=d
एतयोः एतद् pos=n,g=m,c=6,n=d
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
स्थितौ स्था pos=va,g=m,c=1,n=d,f=part
पर्वत पर्वत pos=n,comp=y
संनिभौ संनिभ pos=a,g=m,c=1,n=d
सुमुखो सुमुख pos=n,g=m,c=1,n=s
विमुखः विमुख pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
मृत्यु मृत्यु pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
पितुः पितृ pos=n,g=m,c=6,n=s
समौ सम pos=n,g=m,c=1,n=d