Original

ब्रह्मणा समनुज्ञातावमृतप्राशिनावुभौ ।आशंसेते युधा लङ्कामेतौ मर्दितुमोजसा ॥ ७ ॥

Segmented

ब्रह्मणा समनुज्ञातौ अमृत-प्राशिनः उभौ आशंसेते युधा लङ्काम् एतौ मर्दितुम् ओजसा

Analysis

Word Lemma Parse
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
समनुज्ञातौ समनुज्ञा pos=va,g=m,c=1,n=d,f=part
अमृत अमृत pos=n,comp=y
प्राशिनः प्राशिन् pos=a,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
आशंसेते आशंस् pos=v,p=3,n=d,l=lat
युधा युध् pos=n,g=f,c=3,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
एतौ एतद् pos=n,g=m,c=1,n=d
मर्दितुम् मृद् pos=vi
ओजसा ओजस् pos=n,g=n,c=3,n=s